dostitour@gmail.com ९५९४८८०१२३ ९५९४४३२७४८ ९७०२२५१५८४ ८८२८२२४१२१. www.dostitour.com

शास्त्रोक्त नर्मदा परिक्रमा


एक आध्यात्मिक अनुभुती

दोस्ती टूर्स : नाते मैत्रीचे

nama-do ivaYayaI

BaartIya saMskRtImaQyao nadyaaMnaa laaokmaata Aqaa-t dovata maanatat.nadyaaMcyaa dOvaI p`BaavaacaI klpnaa jaaNaIva Aaplyaa puva-saurInaa AsalyaamauLo nadyaaMba_la pMjya Baavanaa kRt&ta AaiNa Aadr vya@t krNyaacaI puratna prMpra [qalyaa BaumaIt caalat AalaolaI Aaho.Aqaa-t ho sava- vya@t krNyaacyaa naanaaivaQa p`qaaÊ pQdtI AaiNa irtIBaatI Aahot.ASaapOkI ek vaOiSaYTyapuNa- AaiNa pRqvaItlaavarcaI ekmaovaaivdtIya prMpra Aaho "nama-da pirk`maocaI"²

Saas~ao@t nama-da pirk`maa ha BaartIya saMskRtIcaaÊ Ais,matocaa Anamaaola zovaa Aaho.prMtu hyaa baabatIt vastuinaYz maaihtI sahja ]plabQa nasalyaamauLo pirk`maocyaa KDtrpNaacaa ivanaakarNa baa} kolaa jaatao.pirk`maoca mama- AaiNa maha%ma hyaacyaakDo mhNaava ittk laxa na idlyaamauLo nama-da pirk`maosaazI inaGaava ASaI [cCa manaat baaLgaNaaro laaok ivdQaa manaisqatIt saapDtat.

SaulapaaNaIcyaa jaMgalaatIla iBalla lauTa$ hyaa prMpromaagaca Kr karNa AsaM kI nama-da pirk`maa krt Asatanaa pirk`maavaasaIyaaMnaI maaohÊ maayaaÊ Aasa@tIÊ laaoBa [%yaadIMcaa %yaaga krNa AiBap`ot Aaho ina to tsaM sahjaa¹sahjaI GaDt nasalyaamauLo ha QaDa igarvaNyaacaI nama-docyaa tTI ASaI 'saaoya' kolaI AsaavaI.

nama-da pirk`maocaI flaEaRtI pirk`maa krNaaáyaa vya@tImaQyao haoNaarM Aamaulaaga` pirvat-na manaaca ]Ùyana À sabalaIkrNa ina inama-laIkrNa saaQala gaolyaanaM %yaaMcyaa SaairrIk tsaca maanaisak daoYaaMca inamau-lana hao}na svasqa SairrÊ SaaMt isqar AaiNa saMtaoYaI vaR%tI p`aPt haoNaM ASaI AsalaI trI hyaa vaaTonaM caalauna p`aPt haoNaaro ]plaaBa sauQda kahI kmaI maaolaacao naahIt.

nama-da pirk`maocaM ek Apuva- vaOiSaYTya AsaM Aaho kI nama-da pirk`maa krNaarI p`%yaok vya@tI kovaL Qaaima-k ina saamaaijak dRYTyaa navho tr Aaiqa-k stravarsauQda samaana patLIvarcaI maanalaI jaato. nama-da pirk`maa krNaarI vya@tI tI kaoNa%yaahI saamaaijak Aaiqa-k stravar Asaao itna A%yaavaSyak ikmaana garjaaMcaI put-ta hao[-la evaZMca Qana vaa saaQana saamauga`I pirk`mao drmyaana saaobat baaLgaavaI AnaavaSyak saMga`h k$ nayao Asaa dMDk Aaho.

Aaplaa vaogaLopNaa maaozopNaa laaokaMcyaa Qyaanaat yao[-la Asao vat-na nama-da pirk`maot AiBap`ot naahI.AaplyaakDo pMZrIcyaa vaarIt ]cca¹inaccaÊ lahana¹qaaorÊ garIba¹EaImaMt ho BaodBaava naahIt ho AapNa ina%ya AnauBavatao. nama-da pirk`maot 'samaBaavaaca' hoca t%va svat: AacarNaat AaNaayacaM Aaho.qaaoD@yaat nama-da pirk`maocaI vaaT maaNasaatlaM ApuropNa Gaalavauna %yaalaa pirpuNa- krNaarI AiBanava vaaT Aaho.

nama-do hrÊ nama-do hr²

nama-dapujana

nama-da maata hI kumarI haotI ASaI EaQda Aaho. nama-da pairk`maa krtanaa EaQdaLu Ba@taMnaa itnao kumaarI $pat dSa-na idlyaacyaa Anaok GaTnaa Aahot.%yaamauLo nama-da nadIcyaa iknaaáyaavar knyaapujana kolao jaato.ho knyaapujana krtanaa pirsaratIla 8 vaYaa-KalaIla maulaI baalavaaDI pihlaI dusarIcyaa maulaI baaolavauna %yaaMcao pujana kolao jaato.%yaaMnaa hLd kuMku laavauna %yaa vayaaogaTatIla maulaIMnaa AavaDNaaáyaa AaiNa ]pyau@t vastu BaoT idlyaa jaatat.

अधिक माहिती पहा

payaI nama-da pirk`maocao inayama

da prIk`maa mhNajao nama-da nadIlaa p`dixaNaa GaalaNao yaapirk`maocaI sau$vaat prMpronausaar drvaYaI caatumaa-sa saMplyaavar mhNajaoca p`baaoiQanaI ekadSaI Jaalyaavar haoto. nama-da pirk`maa kuNaIÊ kaÊ kaoNa%yaa vayaatÊ kSaI ina kSaasaazI kravaIÆ nama-da pirk`maa kuNaIhI kravaI.[qao janmajaat vaMSa¹jaatI¹Qama-¹ilaMgaBaodÊ vaya hyaaMcaI Aijabaat AaDkazI naahI.

अधिक माहिती पहा

nama-da pirk`maocao Qaaima-k mah%va

ramaayaNa mahaBaart tsaoca paOraiNak ga`MqaamaQyao nama-da nadIcao vaNa-na kolaolao Aaho.yaa nadIcyaa iknaarI Asalaolyaa tIqa-xao~aMnaa BaoTI idlyaanao maanavaalaa puNya imaLto ASaI EaQda ihMdu Qamaa-t p`cailat Aaho. hI nadI kumaarIka sva$pat Aaho ASaI QaarNaa Aaho. maak-MDoya ?YaIMnaI savaa-t p`qama nama-da pairËmaa kolaI ASaI QaarNaa Aaho. maak- MDoya ?YaIM ho nama-da pirk`maocao Aadya p`vat-k. %yaaMnaI saumaaro saat hjaar vaYaa-puvaI- nama-docaI pirk`maa kolaI.

अधिक माहिती पहा

Saas~ao@t nama-da prIËmaa ³18 idvasa´

1. idvasa pihlaa to idvasa Azravaa

2. samaaivaYT baabaI

3. saucanaa

अधिक माहिती पहा

Pairk`maa maaga- va nakaSao

payaI pirk`maa krtaMnaa laagaNaarI gaavao - pirk`maa AaoMkaroSvar yaoqauna sau$ kolaI tr KalaI idlaolaI gaavao k`maak`maanao laagatat.saMpuNa- pirk`maa saumaaro 3000 ikmaI haoto,.

1. nama-da pirk`maa vaahnaanao krtanaa vaaTot k`maanao laagaNaarI gaavao

2. nama-dokazcaI maMidro ]gamaapasauna to mauKapya-Mt

3. nama-da kazcaI mah%vaacaI Sahr

अधिक माहिती पहा

sqaL dSa-na

AaoMkaroSvar, baDvaaNaI, kTpaor, balabalaa tIqa, maaMDvagaD, mahoSvar, maMDlaoSvar, naomaavar, bama-naGaaT³ba`mhaMD GaaT´, AmarkMTk, haOSaMgaabaad,

अधिक माहिती पहा

sqaana maha%mya

AaoMkaroSvar

AaoMkaroSvar yaoqaUna pirk`maocaa EaIgaNaoSaa haotao.AaoMkaroSvar ho nama-dovarIla AtIva inasaga-rmya sqaana Aaho.yaoqao nama-damaOyaacaa p`vaah jaaordar Aaho.yaoqao nama-docaa p`vaah duBaMgaUna maQyaoca ek baoT inamaa-Na Jaalao Aaho.]%trokDIla p`vaah kavaorI tr dixaNaokDIla p`vaah nama-da mhNaUnaca AaoLKlaa jaatao.yaa p`vaahavar daona saotU ]Baarlao Aahot.yaaca baoTavar DaoMgarpayaqyaalaa AaoMkaroSvarcao maMidr Aaho AaiNa varcyaa baajaUlaa yaoqaIla rajavaMSaacaa doKNaa mahala Aaho.yaa baoTavar ek 8 ik.maI.caI pirk`maa Aaho.piScamaolaa vaaTcaala sau$ kolyaavar saumaaro 3 ik.maI.var nama-da kavaorIcaa ³dixaNa BaartatIla kavaorI vaogaLI Aaho.´saMgama Aaho.qaaoDosaoca QaaDsa kÉna jalatrNaacaI majaa lauTta yaoto.puZIla vaaTcaalaIt Aaplyaalaa kahI p`acaIna saMudr maMidro AaZLtat .tsaoca Anaok maaozmaaozo drvaajaohI laagatat.]McaIva$na nama-docao ivahMgama dSa-nahI mana tRPt krto.pUvao-sa nadIvarIla Bavya baMQaarahI inarKta yaotao.yaoqao vaogavaana p`vaahat naaOkaivaharacaa AaMnadhI lauTta yaotao.Ap`itma kaorIva kama Asalaolyaa p`acaIna jyaaoit-ilaMga maMidrat pirk`maa krNaaáyaaMnaa nama-da Aqavaa itcaa ]pp`vaah kaozohI AaoLaMDta yaot naahI.

baDvaaNaI

baDvaaNaI yaoqao rajaGaaT Aaho.yaoqao ivaSaala nama-dapa~ laaoBasa Aaho.yaoqaUna puZIla kahI BaagaaMt magarIMcao vaastvya Aaho.magar ho nama-damaatocao vaahna Aaho.yaoqaUna puZo saup`isaQd SaUlapaNaIcao jaMgala sau$ haoto.yaoqao AaidvaasaI iBallaaMcaI vastI Aaho.pirk`maavaaisayaaMnaa to lauTtat.yaa iBallaaMnaa yaoqao maamaa saMbaaoQatat.yaaMnaa rovaamaatocao Baa} maanatat AaiMNa %yaaMcyaakDUna laUTlao gaolyaaiSavaaya pirk`maocao saaqa-k naahI.pNa saDk yaa ArNyaacyaa baaho$na jaat Asalyaanao AapNa yaa AnauBavaalaa mauktao.

kTpaor

yaanaMtr gaujaratmaQyao p`vaoSa haotao.yaanaMtr AapNa kTpaor yaoqao paohcatao.jalap`vaasa bahuQaa maQyara~InaMtrca phaTo Asatao.naaOkot idvaa naahI.maOyaacyaa BarvaSaavarca saagar par kravayaacaa.imazItlaa[- yaoqao iknaara laaBalaa kI nama-damaOyaacaa manaapasaUna jayajayakar kra.haoDItUna ]t$na jaimanaIvar jaatao.saumaaro idD ik.maI gauDGaaBar dladlaItUna jaavao laagato.puZo BaZaoca naaroSvar ToMbaosvaamaIMcao samaaiQasqaL ga$DoSvar maagao- sardar saraovar pahtao.ivaMQya AaiNa saatpuDa daonhI pva-traMgaa yaoqauna idsatat.yaa p`klpaivaYayaI vaad kahIhI Asaaot¸pNa ho Amayaa-d paNaI jao saagarat vaayaa jaat haoto to gaujaratcyaa AhmadabaadpasaUna kcCcyaa rNaapya-Mtcyaa BaUBaagaacaI thana Baagavat Aaho ho Kro.

balabalaa tIqa

nama-da pirk`maotIla ek mah%vaacao tIqa- yaoqao ek kuMD Aaho¸AapNa jar yaa kuMDacyaa baajaulaa ]Bao rahuna jar namado hr ikMvaa hr hr mahadova Asaa jaaorjaaorat jayajayakar kolaa tr %yaa kuMDacyaa paNyaat BaraBar maaozo maaozo bauDbauDo ikMvaa balabalao yaayalaa sau$vaat haoto¸ yaacaI Aa#yaaiyaka ASaI Aaho kI ravaNaacyaa kaLatIla ek balabalaa naavaacaM raxasaanao yaaca pirsarat nausata hahkar maajaivalaa haota saamaanya janata %yaacyaa ~asaalaa kMTaLlaI haotI tovha sava- Ba@tjanaaMnaI nama-domaatolaa yaacyaapasauna sauTka imaLavaI mhNauna ivanavaNaI kolaI.tovha nama-da maatonao yaa balabalaa raxasaaSaI yauQd kolao va %yaalaa yaaca izkaNaI gaaDlao %yaamauLo AjaunahI tao raxasa nama-do maatocao Aqavaa iSava SaMkracao naava eoktaca Gaabartao Asao mhNatat.

maaMDvagaD

yaanaMtr AapNa prt ]%tr tTavarIla SaUlapaNaIcyaa GanadaT ArNyaat iSartao.ho Bayaanak jaMgala par k$na AapNa p`vaoSa krtao maaMDvagaD ³maaMDUgaD´pirsarat .baajabahadur $pmatIcyaa Anaok p`omakqaa yaoqao saaMigatlyaa jaatat.yaoqaIla Anaok Bavya AaiNa doKNyaa puraNa vaastU AaiNa vaastUMcao AavaSaoYa yaoqaIla samaRQd [ithasaacaI jaaNaIva k$na dotat.Krotr maaMDvagaD ha svatM~ laoKacaa Aqavaa laoKkaMcaa ivaYaya Aaho.jahaja mahala¸ $pmatI mahala rovaakuMD iktItrI naavao GyaavaI laagatIla.Krotr ho eka ikllyaat vasaivalaolao eoithaisak Sahr Aaho AaiNa yaa sava- gaaoYTIMcaa maiqataqa- ekca kI yaoqao inavaaMt 5 to 6idvasa mau@kama AavaSyak Aaho¸ trca yaa izkaNaacaa yaaogya Aasvaad GaoNao Sa@ya hao[-la.

mahoSvar

nama-damaOyaalaa ek svaPna pDlao AaiNa to 17 vyaa Satkat saakar kolao puNyaSlaaok Aihlyaabaa[-MnaI.KraoKr mahoSvar mhNajao ek svaPnanagarca Aaho.yaoqaIla Bavya doKNaa GaaT A%yau%tma klaakusar kolaolaI maMidro yaaMcao vaNana krNao Sa@ya naahI.saaxaat prmaoSvarsauQda yaoqaIla vaastvya saaoDuna Anya~ jaaNaar naahI.mahoSvar hI AnauBava GaoNyaacaIca caIja Aaho.yaoqaIla GaaTavarcaI saMQyaakaLhI far nao~sauKd Asato.sauMdr GaaT va ivastINarovaapa~at saayaMkaLI saaoDlaolao idvao saaxaat nama-domaQyao caaMdNyaa naaOkaivahar krtanaa idsatat.pUvaI- ho idvao saaoDNyaasaazI panaaMcao d`aoNa vaaprlao jaat¸ pNa hllaI sara-sa qamaa-kaolacao d`aoNa vaaprlao jaatat AaiNa sahajaIkca nama-docao p`duYaNa vaaZto Aaho.yaoqauna p`yaaNa kolao naomaavarkDo.

maMDlaoSvar

yaoqao vaasaudovaanaMd sarsvatI jyaa kuTIt saaQanaa krayacao tI kuTI dSa-naIya Aaho.tsaoca yaoqao nama-da GaaT AitSaya sauMdr Aaho.tsaoca yaoqao gauPtoSvar mahadova maMidr Aaho.%yaacaI Aa#yaaiyaka maaozI raocak Aaho.maihYmatI nagarIt Aadya EaI SaMkracaaya- AaiNa maMDNaimaEa yaaMcyaat Saas~aqa- caalaU haota.maMDNaimaEa yaaMcaI p%naI ]BayaBaartI ihnao inaNa-yakaracao pd svaIkarlao haoto.tI svat: Saas~aMcaI far maaozI jaaNakar haotI. saaxaat sarsvatIcaoca $p haotI.tI tIcyaa ptIcaI vaadaMt har hao} laagalyaacao pahuna tI mhNaalaI maMDNa imaEa yaaMcaI p%naI AQaa-MiganaI yaa naa%yaanao malaahI tumhalaa kahI p`Sna ivacaarayacao Aahot.SaMkracaaya- tyaar Jaalao¸Saas~aqaa-laa sau$vaat JaalaI.vaad rMgaU laagalaa SaMkracaaya- vaadat hrNao Sa@ya naahI ho pahuna ]BayaBaartInao %yaaMnaa kamaSaas~aMvarIla p`Sna ivacaarlao¸to eokuna baala saMnyaasaI SaMkracaaya- AQaaovadna Jaalao¸tovha SaMkracaayatIlaa mhNaalao maI baalasaMnyaasaI Aaho Aamhalaa ha AaiQakar naahI mhNauna prkayaa p`vaoSa k$na maI tulaa yaacaI ]%tro do[-na.Asao mhNauna %yaaMnaI Aaplyaa iSaYyaalaa pdyapad yaalaa saaMigatlao kI nauktaca iSakar krtanaa marNa pavalaolyaa rajaa Ajarkacyaa kayaot maI p`vaoSa krtao¸tumhI maaJaa ha doh eKadyaa gauhot jatna k$na zovaa ¸maI ]BayaBaartI yaaMcyaa sava- p`SnaaMcaI ]%tro do}na prt maaJyaa SarIrat p`vaoSa krIna tIca hI gauha yaa izkaNaI Aaho va tIlaa gauPt mahadova maMidr mhNatat.rajaa Ajarkacyaa SarIrat p`vaoSa JaalyaanaMtr SaMkracaayaa-naI vaa%saayana ilaiKt kMdp-Saas~acao BaaYyaasahIt AQyayana kolao va maihnyaaBaracyaa Aatca %yaavar ga`Mqa ilahUna Aaplaa iSaYya pdyapad yaacyaa hatI ]BayaBaartIkDo idlaa¸%yaat tIlaa itcyaa sava- p`SnaaMcaI ]%tro haotI.%yaa saMtuYT Jaalyaa va %yaaMnaI SaMkracaayaa-Mcaa Saas~aqaa-tIla ivajaya maanya kolaa.

naomaavar

omaavar ho nama-docyaa baraobar maQyaavar yaoto.yaalaa nama-damaOyaacao naaiBasqaana maanatat.yaoqao nama-docao ivaSaala pa~ ]qaL Aaho AaiNa pa~acyaa maQaaomaQa eka CaoTyaa baoTavar naaBaI maMidr Aaho.naomaavarmaQaIla isaQdnaaqa maMidr ek Ap`itma kaorIva kama Asalaolao maMidr Aaho.

bama-naGaaT³ba`mhaMD GaaT

yaanaMtr laagatao bama-naGaaT yaoqaIla pa~ hI farca sauMdr AsaUna pOlatIravarIla paMZrISauBa` maMidro AaiNa nadIt banalaolyaa baoTavarIla gau$d\vaaramauLo rovaocyaa saaOMdyaa-t Barca pDto.Aata mau@kama pDtao jabalapurat.ho ek paOraiNak tsaoca AaOdyaaoigak Sahr Aaho.yaoqaoca Aahot saup`isaQd maaba-la ra^@sa AaaiNa Qauvaa^MQaar QabaQabaa.caaMdNyaa ra~Icaa naaOkaivahar hI f@t [qalaIca Kaisayat.yaoqaIla caaOsaYT yaaoiganaI maMidro AByaasaU najaronaoca AnauBavaayalaa hvao.

AmarkMTk

jaMgalao AaiNa GaaT AaoLaMDUna AapNa paohcatao maokla pva-tavarIla paMZrISauBa` maMidro AaiNa jaaoihlaa yaa nadyaaMcao ]gamasqaana.ek qaMD hvaocao izkaNa¸BaaivakaMcao EaQdasqaana¸ tr T/oksa-saazI naMdnavana.kivakulagau$ kailadasaanaohI maoGadut kavyaat yaa Baagaacao Ap`itma vaNa-na kolao Aaho.to mhNatat¸ yaoqaIla pva-trajaI maoKlaot³saaKLIt´gauMflyaasaarKI idsato va %yaacyaamaQaIla pdk mhNajaoca maoKlaapva-t.yaacaaca ApBa`MSa maokla Jaalaa Asaavaa.yaoqaIla rovaakuMDat nama-da ]gama pavato AaiNa tI maa[-kabagaIcaa yaoqao gaulabakavalaI naavaacao fula ]gavato to Anya kaozohI naahI.Asao yaoqaIla laaok saaMgatat mhNauna kutUhlaanao paihlao tr tao Aaplaa paMZra saaonaT@ka inaGaalaa.yaoqaoca pirk`maavaasaI nama-dapujana krtat.javaLca SaaoNa AaiNa Bad` yaa nadyaaMcaa ]gama AaiMNa saMgamahI Aaho.AapNa bahutok nadyaaMnaa s~IilaMgaI saMbaaoQatao¸pNa kahI nad³puillMagaI´Aahot.%yaacapOkI ek SaaoNa.ha nad lagaocaca ]Dyaa maart DaoMgar ]t$na pUvao-kDo jaatao.yaoqao ek dMtkqaa p`cailat Aaho.maoklaknyaa nama-da AaiNa ba`mhdocapu~ SaaoNa yaaMcaa ivavaah zrlaa ¸pNa kahI gaOrsamajaamauLo ha ivavaah maaoDlaa va nama-da piScamaolaa vaahU laagalaI tr SaaoNa pUvao-laa.yaoqao CaoTomaaozo barocasao T/ok krta yaotat.GanadaT ArNyao tr sava-~ca Aahot.kiplaQaara dUQaQaarasaarKo CaoToKanaI QabaQabao Aahot .ivapula JaaDI AaiNa jalasaMdonao samaRQd¸ SaaMt pirsar Anya izkaNaI ABaavaanaoca AaZLola.yaoqao ihla sToSanacaa iQaMgaaNaa Aijabaat naahI trIhI kaoNa%yaahI ihla sToSanacaa taora sahja ]trvaU SakNaaro Asao ho izkaNa AsaUna To/ksa-naI yaoqao AavajaU-na yaayalaa hvao. na@kIca kahItrI navao gavasaola.

haOSaMgaabaad

dMDaorI maharajapUr maagao- AapNa yaotao haOSaMgaabaad yaoqao.haOSaMgaabaadlaa nama-dovarIla savaa- Mt maaoza GaaT Aaho.yaoqao nama-docao pa~hI ivaSaala AaiNa sauMdr Aaho.yaoqao manamaurad jalak`IDa krta yaoto.pNa yaoqao doSaI­ivadoSaI pyaTkaMcaa naohmaIca rabata Asatao.ho jaMgala mhNajao To/ksa-saazI naMdnavanaca Aaho AaiNa AKorIsa AapNa prt yaotao.AaoMkaroSvarlaa yaoqao pirk`maocaI saMagata haot

छायाचित्र

  • सर्व
  • पूजन
  • 2
  • 3